Return to Patanjali’s Yoga Sutras

Fourth Pada

॥ अथ कैवल्यपादः॥
|| atha kaivalyapādaḥ ||
 
IV.1
जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः॥ १॥
janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ || 1 ||
 
IV.2
जात्यन्तरपरिणामः प्रकृत्यापूरात्॥ २॥
jātyantarapariṇāmaḥ prakṛtyāpūrāt || 2 ||
 
IV.3
निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्॥ ३॥
nimittamaprayojakaṁ prakṛtīnāṁ varaṇabhedastu tataḥ kṣetrikavat || 3 ||
 
IV.4
निर्माणचित्तान्यस्मितामात्रात्॥ ४॥
nirmāṇacittānyasmitāmātrāt || 4 ||
 
IV.5
प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम्॥ ५॥
pravṛttibhede prayojakaṁ cittamekamanekeṣām || 5 ||
 
IV.6
तत्र ध्यानजमनाशयम्॥ ६॥
tatra dhyānajamanāśayam || 6 ||
 
IV.7
कर्माशुक्‍लाकृष्णं योगिनस्त्रिविधमितरेषाम्॥ ७॥
karmāśuklākṛṣṇaṁ yoginastrividhamitareṣām || 7 ||
 
IV.8
ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम्॥ ८॥
tatastadvipākānuguṇānāmevābhivyaktirvāsanānām || 8 ||
 
IV.9
जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात्॥ ९॥
jātideśakālavyavahitānāmapyānantaryaṁ smṛtisaṁskārayorekarūpatvāt || 9 ||
 
IV.10
तासामनादित्वं चाशिषो नित्यत्वात्॥ १०॥
tāsāmanāditvaṁ cāśiṣo nityatvāt || 10 ||
 
IV.11
हेतुफलाश्रयालम्बनैः सङ्गृहीतत्वादेषामभावे तदभावः॥ ११॥
hetuphalāśrayālambanaiḥ saṅgṛhītatvādeṣāmabhāve tadabhāvaḥ || 11 ||
 
IV.12
अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम्॥ १२॥
atītānāgataṁ svarūpato’styadhvabhedāddharmāṇām || 12 ||
 
IV.13
ते व्यक्तसूक्ष्मा गुणात्मानः॥ १३॥
te vyaktasūkṣmā guṇātmānaḥ || 13 ||
 
IV.14
परिणामैकत्वाद्वस्तुतत्त्वम्॥ १४॥
pariṇāmaikatvādvastutattvam || 14 ||
 
IV.15
वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः॥ १५॥
vastusāmye cittabhedāttayorvibhaktaḥ panthāḥ || 15 ||
 
IV.16
न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात्॥ १६॥
na caikacittatantraṁ vastu tadapramāṇakaṁ tadā kiṁ syāt || 16 ||
 
IV.17
तदुपरागापेक्षित्वाच्‍चित्तस्य वस्तु ज्ञाताज्ञातम्॥ १७॥
taduparāgāpekṣitvāccittasya vastu jñātājñātam || 17 ||
 
IV.18
सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात्॥ १८॥
sadā jñātāścittavṛttayastatprabhoḥ puruṣasyāpariṇāmitvāt || 18 ||
 
IV.19
न तत् स्वाभासं दृश्यत्वात्॥ १९॥
na tat svābhāsaṁ dṛśyatvāt || 19 ||
 
IV.20
एकसमये चोभयानवधारणम्॥ २०॥
ekasamaye cobhayānavadhāraṇam || 20 ||
 
IV.21
चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च॥ २१॥
cittāntaradṛśye buddhibuddheratiprasaṅgaḥ smṛtisaṅkaraśca || 21 ||
 
IV.22
चितेरप्रतिसङ्क्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम्॥ २२॥
citerapratisaṅkramāyāstadākārāpattau svabuddhisaṁvedanam || 22 ||
 
IV.23
द्रष्‍टृदृश्योपरक्तं चित्तं सर्वार्थम्॥ २३॥
draṣṭṛdṛśyoparaktaṁ cittaṁ sarvārtham || 23 ||
 
IV.24
तदसङ्ख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात्॥ २४॥
tadasaṅkhyeyavāsanābhiścitramapi parārthaṁ saṁhatyakāritvāt || 24 ||
 
IV.25
विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः॥ २५॥
viśeṣadarśina ātmabhāvabhāvanāvinivṛttiḥ || 25 ||
 
IV.26
तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम्॥ २६॥
tadā vivekanimnaṁ kaivalyaprāgbhāraṁ cittam || 26 ||
 
IV.27
तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः॥ २७॥
tacchidreṣu pratyayāntarāṇi saṁskārebhyaḥ || 27 ||
 
IV.28
हानमेषां क्‍लेशवदुक्तम्॥ २८॥
hānameṣāṁ kleśavaduktam || 28 ||
 
IV.29
प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यतेर्धर्ममेघः समाधिः॥ २९॥
prasaṅkhyāne’pyakusīdasya sarvathā vivekakhyaterdharmameghaḥ samādhiḥ || 29 ||
 
IV.30
ततः क्‍लेशकर्मनिवृत्तिः॥ ३०॥
tataḥ kleśakarmanivṛttiḥ || 30 ||
 
IV.31
तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम्॥ ३१॥
tadā sarvāvaraṇamalāpetasya jñānasyānantyājjñeyamalpam || 31 ||
 
IV.32
ततः कृतार्थानां परिणामक्रमसमाप्‍तिर्गुणानाम्॥ ३२॥
tataḥ kṛtārthānāṁ pariṇāmakramasamāptirguṇānām || 32 ||
 
IV.33
क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः॥ ३३॥
kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ || 33 ||
 
IV.34
पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्‍ठा वा चितिशक्तेरिति॥ ३४॥
puruṣārthaśūnyānāṁ guṇānāṁ pratiprasavaḥ kaivalyaṁ svarūpapratiṣṭhā vā citiśakteriti || 34 ||
 
॥ इति चतुर्थः पादः॥
|| iti caturthaḥ pādaḥ ||
 
॥ इति पातञ्‍जलयोगसूत्रं समाप्तम्॥
|| iti pātañjalayogasūtraṁ samāptam ||