Return to Patanjali’s Yoga Sutras

First Pada

॥ अथ समाधिपादः॥
|| atha samādhipādaḥ ||


I.1
अथ योगानुशासनम्॥ १॥
atha yogānuśāsanam


I.2
योगश्चित्तवृत्तिनिरोधः॥ २॥
yogaścittavṛttinirodhaḥ


I.3
तदा द्रष्‍टुः स्वरूपेऽवस्थानम्॥ ३॥
tadā draṣṭuḥ svarūpe’vasthānam


I.4
वृत्तिसारूप्यमितरत्र॥ ४॥
vṛttisārūpyamitaratra


I.5
वृत्तयः पञ्चतय्यः क्‍लिष्‍टाक्‍लिष्‍टाः॥ ५॥
vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ


I.6
प्रमाणविपर्ययविकल्पनिद्रास्मृतयः॥ ६॥
pramāṇaviparyayavikalpanidrāsmṛtayaḥ


I.7
प्रत्यक्षानुमानागमाः प्रमाणानि॥ ७॥
pratyakṣānumānāgamāḥ pramāṇāni


I.8
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्‍ठम्॥ ८॥
viparyayo mithyājñānamatadrūpapratiṣṭham


I.9
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः॥ ९॥
śabdajñānānupātī vastuśūnyo vikalpaḥ


I.10
अभावप्रत्ययालम्बना वृत्तिर्निद्रा॥ १०॥
abhāvapratyayālambanā vṛttirnidrā


I.11
अनुभूतविषयासम्प्रमोषः स्मृतिः॥ ११॥
anubhūtaviṣayāsampramoṣaḥ smṛtiḥ


I.12
अभ्यासवैराग्याभ्यां तन्‍निरोधः॥ १२॥
abhyāsavairāgyābhyāṁ tannirodhaḥ


I.13
तत्र स्थितौ यत्‍नोऽभ्यासः॥ १३॥
tatra sthitau yatno’bhyāsaḥ


I.14
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः॥ १४॥
sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ


I.15
दृष्‍टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्॥ १५॥
dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṁjñā vairāgyam


I.16
तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम्॥ १६॥
tatparaṁ puruṣakhyāterguṇavaitṛṣṇyam


I.17
वितर्कविचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः॥ १७॥
vitarkavicārānandāsmitārūpānugamāt samprajñātaḥ


I.18
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः॥ १८॥
virāmapratyayābhyāsapūrvaḥ saṁskāraśeṣo’nyaḥ


I.19
भवप्रत्ययो विदेहप्रकृतिलयानाम्॥ १९॥
bhavapratyayo videhaprakṛtilayānām


I.20
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्॥ २०॥
śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām


I.21
तीव्रसंवेगानामासन्‍नः॥ २१॥
tīvrasaṁvegānāmāsannaḥ


I.22
मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः॥ २२॥
mṛdumadhyādhimātratvāttato’pi viśeṣaḥ


I.23
ईश्वरप्रणिधानाद्वा॥ २३॥
īśvarapraṇidhānādvā


I.24
क्‍लेशकर्मविपाकाशयैरपरामृष्‍टः पुरुषविशेष ईश्वरः॥ २४॥
kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ


I.25
तत्र निरतिशयं सर्वज्ञत्वबीजम्॥ २५॥
tatra niratiśayaṁ sarvajñatvabījam


I.26
स पूर्वेषामपि गुरुःकालेनानवच्छेदात्॥ २६॥
sa pūrveṣāmapi guruḥkālenānavacchedāt


I.27
तस्य वाचकः प्रणवः॥ २७॥
tasya vācakaḥ praṇavaḥ


I.28
तज्‍जपस्तदर्थभावनम्॥ २८॥
tajjapastadarthabhāvanam


I.29
ततः प्रत्यक्‍चेतनाधिगमोऽप्यन्तरायाभावश्च॥ २९॥
tataḥ pratyakcetanādhigamo’pyantarāyābhāvaśca


I.30
व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः॥ ३०॥
vyādhistyānasaṁśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni cittavikṣepāste’ntarāyāḥ


I.31
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः॥ ३१॥
duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ


I.32
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः॥ ३२॥
tatpratiṣedhārthamekatattvābhyāsaḥ


I.33
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम्॥ ३३॥
maitrīkaruṇāmuditopekṣāṇāṁ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṁ bhāvanātaścittaprasādanam


I.34
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य॥ ३४॥
pracchardanavidhāraṇābhyāṁ vā prāṇasya


I.35
विषयवती वा प्रवृत्तिरुत्पन्‍ना मनसः स्थितिनिबन्धनी॥ ३५॥
viṣayavatī vā pravṛttirutpannā manasaḥ sthitinibandhanī


I.36
विशोका वा ज्योतिष्मती॥ ३६॥
viśokā vā jyotiṣmatī


I.37
वीतरागविषयं वा चित्तम्॥ ३७॥
vītarāgaviṣayaṁ vā cittam


I.38
स्वप्‍ननिद्राज्ञानालम्बनं वा॥ ३८॥
svapnanidrājñānālambanaṁ vā


I.39
यथाभिमतध्यानाद्वा॥ ३९॥
yathābhimatadhyānādvā


I.40
परमाणुपरममहत्त्वान्तोऽस्य वशीकारः॥ ४०॥
paramāṇuparamamahattvānto’sya vaśīkāraḥ


I.41
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्‍जनता समापत्तिः॥ ४१॥
kṣīṇavṛtterabhijātasyeva maṇergrahītṛgrahaṇagrāhyeṣu tatsthatadañjanatā samāpattiḥ


I.42
तत्र शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः॥ ४२॥
tatra śabdārthajñānavikalpaiḥ saṅkīrṇā savitarkā samāpattiḥ


I.43
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का॥ ४३॥
smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā


I.44
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याखयाता॥ ४४॥
etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhayātā


I.45
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम्॥ ४५॥
sūkṣmaviṣayatvaṁ cāliṅgaparyavasānam


I.46
ता एव सबीजः समाधिः॥ ४६॥
tā eva sabījaḥ samādhiḥ


I.47
निर्विचारवैशारद्येऽध्यात्मप्रसादः॥ ४७॥
nirvicāravaiśāradye’dhyātmaprasādaḥ


I.48
ऋतम्भरा तत्र प्रज्ञा॥ ४८॥
ṛtambharā tatra prajñā


I.49
श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात्॥ ४९॥
śrutānumānaprajñābhyāmanyaviṣayā viśeṣārthatvāt


I.50
तज्‍जः संस्कारोऽन्यसंस्कारप्रतिबन्धी॥ ५०॥
tajjaḥ saṁskāro’nyasaṁskārapratibandhī


I.51
तस्यापि निरोधे सर्वनिरोधान्‍निर्बीजःसमाधिः॥ ५१॥
tasyāpi nirodhe sarvanirodhānnirbījaḥsamādhiḥ
 
॥ इति प्रथमः पादः॥
|| iti prathamaḥ pādaḥ ||