Return to Patanjali’s Yoga Sutras

Second Pada

॥ अथ साधनपादः॥
|| atha sādhanapādaḥ ||

 

II.1
तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः॥ १॥
tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ
 


II.2
समाधिभावनार्थः क्‍लेशतनूकरणार्थश्च॥ २॥
samādhibhāvanārthaḥ kleśatanūkaraṇārthaśca
 


II.3
अविद्यास्मितारागद्वेषाभिनिवेशाः क्‍लेशाः॥ ३॥
avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ
 


II.4
अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम्॥ ४॥
avidyā kṣetramuttareṣāṁ prasuptatanuvicchinnodārāṇām
 


II.5
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या॥ ५॥
anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā

 

II.6
दृग्दर्शनशक्‍त्योरेकात्मतेवास्मिता॥ ६॥
dṛgdarśanaśaktyorekātmatevāsmitā
 


II.7
सुखानुशय रागः॥ ७॥
sukhānuśayaī rāgaḥ
 


II.8
दुःखानुशयी द्वेषः॥ ८॥
duḥkhānuśayī dveṣaḥ

 

II.9
स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः॥ ९॥
svarasavāhī viduṣo’pi tathārūḍho’bhiniveśaḥ
 


II.10
ते प्रतिप्रसवहेयाः सूक्ष्माः॥ १०॥
te pratiprasavaheyāḥ sūkṣmāḥ
 


II.11
ध्यानहेयास्तद्‍वृत्तयः॥ ११॥
dhyānaheyāstadvṛttayaḥ
 

II.12
क्‍लेशमूलः कर्माशयो दृष्‍टादृष्‍टजन्मवेदनीयः॥ १२॥
kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ

 

II.13
सति मूले तद्विपाको जात्यायुर्भोगाः॥ १३॥
sati mūle tadvipāko jātyāyurbhogāḥ
 


II.14
ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात्॥ १४॥
te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt
 


II.15
परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्‍च दुःखमेव सर्वं विवेकिनः॥ १५॥
pariṇāmatāpasaṁskāraduḥkhairguṇavṛttivirodhācca duḥkhameva sarvaṁ vivekinaḥ

 

II.16
हेयं दुःखमनागतम्॥ १६॥
heyaṁ duḥkhamanāgatam
 


II.17
द्रष्‍टृदृश्ययोः संयोगो हेयहेतुः॥ १७॥
draṣṭṛdṛśyayoḥ saṁyogo heyahetuḥ
 


II.18
प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम्॥ १८॥
prakāśakriyāsthitiśīlaṁ bhūtendriyātmakaṁ bhogāpavargārthaṁ dṛśyam

 

II.19
विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि॥ १९॥
viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi

 

II.20
द्रष्‍टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः॥ २०॥
draṣṭā dṛśimātraḥ śuddho’pi pratyayānupaśyaḥ

 

II.21
तदर्थ एव दृश्यस्यात्मा॥ २१॥
tadartha eva dṛśyasyātmā
 


II.22
कृतार्थं प्रति नष्‍टमप्यनष्‍टं तदन्यसाधारणत्वात्॥ २२॥
kṛtārthaṁ prati naṣṭamapyanaṣṭaṁ tadanyasādhāraṇatvāt
 


II.23
स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः॥ २३॥
svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṁyogaḥ
 


II.24
तस्य हेतुरविद्या॥ २४॥
tasya heturavidyā
 

II.25
तदभावात् संयोगाभावो हानं तद्‍दृशेः कैवल्यम्॥ २५॥
tadabhāvāt saṁyogābhāvo hānaṁ taddṛśeḥ kaivalyam

 

II.26
विवेकख्यातिरविप्‍लवा हानोपायः॥ २६॥
vivekakhyātiraviplavā hānopāyaḥ
 


II.27
तस्य सप्‍तधा प्रान्तभूमिः प्रज्ञा॥ २७॥
tasya saptadhā prāntabhūmiḥ prajñā
 


II.28
योगाङ्गानुष्‍ठानादशुद्धिक्षये ज्ञानदीप्‍तिराविवेकख्यातेः॥ २८॥
yogāṅgānuṣṭhānādaśuddhikṣaye jñānadīptirāvivekakhyāteḥ

 

II.29
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्‍टावङ्गानि॥ २९॥
yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo’ṣṭāvaṅgāni

 

II.30
अहिम्सासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः॥ ३०॥
ahimsāsatyāsteyabrahmacaryāparigrahā yamāḥ
 


II.31
एते जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम्॥ ३१॥
ete jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam

 

II.32
शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः॥ ३२॥
śaucasantoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ

 

II.33
वितर्कबाधने प्रतिपक्षभावनम्॥ ३३॥
vitarkabādhane pratipakṣabhāvanam

 

II.34
वितर्का हिन्सादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्॥ ३४॥
vitarkā hinsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam

 

II.35
अहिम्साप्रतिष्‍ठायां तत्सन्निधौ वैरत्यागः॥ ३५॥
ahimsāpratiṣṭhāyāṁ tatsannidhau vairatyāgaḥ

 

II.36
सत्यप्रतिष्‍ठायां क्रियाफलाश्रयत्वम्॥ ३६॥
satyapratiṣṭhāyāṁ kriyāphalāśrayatvam
 


II.37
अस्तेयप्रतिष्‍ठायां सर्वरत्‍नोपस्थानम्॥ ३७॥
asteyapratiṣṭhāyāṁ sarvaratnopasthānam
 


II.38
ब्रह्मचर्यप्रतिष्‍ठायां वीर्यलाभः॥ ३८॥
brahmacaryapratiṣṭhāyāṁ vīryalābhaḥ

 

II.39
अपरिग्रहस्थैर्ये जन्मकथंतासम्बोधः॥ ३९॥
aparigrahasthairye janmakathaṁtāsambodhaḥ
 


II.40
शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः॥ ४०॥
śaucāt svāṅgajugupsā parairasaṁsargaḥ
 


II.41
सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च॥ ४१॥
sattvaśuddhisaumanasyaikāgryendriyajayātmadarśanayogyatvāni ca

 

II.42
सन्तोषादनुत्तमः सुखलाभः॥ ४२॥
santoṣādanuttamaḥ sukhalābhaḥ
 


II.43
कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः॥ ४३॥
kāyendriyasiddhiraśuddhikṣayāt tapasaḥ
 


II.44
स्वाध्यायादिष्‍टदेवतासम्प्रयोगः॥ ४४॥
svādhyāyādiṣṭadevatāsamprayogaḥ

 

II.45
समाधिसिद्धिरीश्वरप्रणिधानात्॥ ४५॥
samādhisiddhirīśvarapraṇidhānāt
 


II.46
स्थिरसुखमासनम्॥ ४६॥
sthirasukhamāsanam
 


II.47
प्रयत्‍नशैथिल्यानन्तसमापत्तिभ्याम्॥ ४७॥
prayatnaśaithilyānantasamāpattibhyām
 


II.48
ततो द्वन्द्वानभिघातः॥ ४८॥
tato dvandvānabhighātaḥ
 

II.49
तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः॥ ४९॥
tasmin sati śvāsapraśvāsayorgativicchedaḥ prāṇāyāmaḥ

 

II.50
बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्‍टो दीर्घसूक्ष्मः॥ ५०॥
bāhyābhyantarastambhavṛttirdeśakālasaṅkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ

 

II.51
बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः॥ ५१॥
bāhyābhyantaraviṣayākṣepī caturthaḥ
 


II.52
ततः क्षीयते प्रकाशावरणम्॥ ५२॥
tataḥ kṣīyate prakāśāvaraṇam
 


II.53
धारणासु च योग्यता मनसः॥ ५३॥
dhāraṇāsu ca yogyatā manasaḥ
 


II.54
स्वविषयासम्प्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः॥ ५४॥
svaviṣayāsamprayoge cittasya svarūpānukāra ivendriyāṇāṁ pratyāhāraḥ

 

II.55
ततः परमा वश्यतेन्द्रियाणाम्॥ ५५॥
tataḥ paramā vaśyatendriyāṇām
 
॥ इति द्वितीयः पादः॥

|| iti dvitīyaḥ pādaḥ ||