॥ अथ विभूतिपादः॥
|| atha vibhūtipādaḥ ||
 
III.1
देशबन्धश्चित्तस्य धारणा॥ १॥
deśabandhaścittasya dhāraṇā
 
III.2
तत्र प्रत्ययैकतानता ध्यानम्॥ २॥
tatra pratyayaikatānatā dhyānam
 
III.3
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः॥ ३॥
tadevārthamātranirbhāsaṁ svarūpaśūnyamiva samādhiḥ
 
III.4
त्रयमेकत्र संयमः॥ ४॥
trayamekatra saṁyamaḥ
 
III.5
तज्जयात् प्रज्ञालोकः॥ ५॥
tajjayāt prajñālokaḥ
 
III.6
तस्य भूमिषु विनियोगः॥ ६॥
tasya bhūmiṣu viniyogaḥ
 
III.7
त्रयमन्तरङ्गं पूर्वेभ्यः॥ ७॥
trayamantaraṅgaṁ pūrvebhyaḥ
 
III.8
तदपि बहिरङ्गं बिर्बीजस्य॥ ८॥
tadapi bahiraṅgaṁ birbījasya
 
III.9
व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः॥ ९॥
vyutthānanirodhasaṁskārayorabhibhavaprādurbhāvau nirodhakṣaṇacittānvayo nirodhapariṇāmaḥ
 
III.10
तस्य प्रशान्तवाहिता संस्कारात्॥ १०॥
tasya praśāntavāhitā saṁskārāt
 
III.11
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः॥ ११॥
sarvārthataikāgratayoḥ kṣayodayau cittasya samādhipariṇāmaḥ
 
III.12
ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः॥ १२॥
tataḥ punaḥ śāntoditau tulyapratyayau cittasyaikāgratāpariṇāmaḥ
 
III.13
एतेन भूतेन्द्रियेशु धर्मलक्षणावस्थापरिणामा व्याख्याताः॥ १३॥
etena bhūtendriyeśu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ
 
III.14
शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी॥ १४॥
śāntoditāvyapadeśyadharmānupātī dharmī
 
III.15
क्रमान्यत्वं परिणामान्यत्वे हेतुः॥ १५॥
kramānyatvaṁ pariṇāmānyatve hetuḥ
 
III.16
परिणामत्रयसंयमादतीतानागतज्ञानम्॥ १६॥
pariṇāmatrayasaṁyamādatītānāgatajñānam
 
III.17
शब्दार्थप्रत्ययानामितरेतराध्यासात् सङ्करस्तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम्॥ १७॥
śabdārthapratyayānāmitaretarādhyāsāt saṅkarastatpravibhāgasaṁyamāt sarvabhūtarutajñānam
 
III.18
संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम्॥ १८॥
saṁskārasākṣātkaraṇāt pūrvajātijñānam
 
III.19
प्रत्ययस्य परचित्तज्ञानम्॥ १९॥
pratyayasya paracittajñānam
 
III.20
न च तत् सालम्बनं तस्याविषयीभूतत्वात्॥ २०॥
na ca tat sālambanaṁ tasyāviṣayībhūtatvāt
 
III.21
कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासम्प्रयोगेऽन्तर्धानम्॥ २१॥
kāyarūpasaṁyamāt tadgrāhyaśaktistambhe cakṣuḥprakāśāsamprayoge’ntardhānam
 
III.22
सोपक्रमं निरुपक्रमं च कर्म तत्संयमादप्रान्तज्ञानमरिष्टेभ्यो वा॥ २२॥
sopakramaṁ nirupakramaṁ ca karma tatsaṁyamādaprāntajñānamariṣṭebhyo vā
 
III.23
मैत्र्यादिषु बलानि॥ २३॥
maitryādiṣu balāni
 
III.24
बलेषु हस्तिबलादीनि॥ २४॥
baleṣu hastibalādīni
 
III.25
प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम्॥ २५॥
pravṛttyālokanyāsāt sūkṣmavyavahitaviprakṛṣṭajñānam
 
III.26
भुवनज्ञानं सूर्ये संयमात्॥ २६॥
bhuvanajñānaṁ sūrye saṁyamāt
 
III.27
चन्द्रे ताराव्यूहज्ञानम्॥ २७॥
candre tārāvyūhajñānam
 
III.28
ध्रुवे तद्गतिज्ञानम्॥ २८॥
dhruve tadgatijñānam
 
III.29
नाभिचक्रे कायव्यूहज्ञानम्॥ २९॥
nābhicakre kāyavyūhajñānam
 
III.30
कण्ठकूपे क्षुत्पिपासानिवृत्तिः॥ ३०॥
kaṇṭhakūpe kṣutpipāsānivṛttiḥ
 
III.31
कूर्मनाड्यां स्थैर्यम्॥ ३१॥
kūrmanāḍyāṁ sthairyam
 
III.32
मूर्धज्योतिषि सिद्धदर्शनम्॥ ३२॥
mūrdhajyotiṣi siddhadarśanam
 
III.33
प्रातिभाद्वा सर्वम्॥ ३३॥
prātibhādvā sarvam
 
III.34
हृदये चित्तसंवित्॥ ३४॥
hṛdaye cittasaṁvit
 
III.35
सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः परार्थात् स्वार्थसंयमात् पुरुषज्ञानम्॥ ३५॥
sattvapuruṣayoratyantāsaṅkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthāt svārthasaṁyamāt puruṣajñānam
 
III.36
ततः प्रातिभश्रावणवेदनादर्शास्वादवार्त्ता जायन्ते॥ ३६॥
tataḥ prātibhaśrāvaṇavedanādarśāsvādavārttā jāyante
 
III.37
ते समाधावुपसर्गा व्युत्थाने सिद्धयः॥ ३७॥
te samādhāvupasargā vyutthāne siddhayaḥ
 
III.38
बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः॥ ३८॥
bandhakāraṇaśaithilyāt pracārasaṁvedanācca cittasya paraśarīrāveśaḥ
 
III.39
उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च॥ ३९॥
udānajayājjalapaṅkakaṇṭakādiṣvasaṅga utkrāntiśca
 
III.40
समानजयाज्ज्वलनम्॥ ४०॥
samānajayājjvalanam
 
III.41
श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम्॥ ४१॥
śrotrākāśayoḥ sambandhasaṁyamāddivyaṁ śrotram
 
III.42
कायाकाशयोः सम्बन्धसंयमाल्लघुतूलसमापत्तेश्चाकाशगमनम्॥ ४२॥
kāyākāśayoḥ sambandhasaṁyamāllaghutūlasamāpatteścākāśagamanam
 
III.43
बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः॥ ४३॥
bahirakalpitā vṛttirmahāvidehā tataḥ prakāśāvaraṇakṣayaḥ
 
III.44
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद् भूतजयः॥ ४४॥
sthūlasvarūpasūkṣmānvayārthavattvasaṁyamād bhūtajayaḥ
 
III.45
ततोऽणिमादिप्रादुर्भावः कायसम्पत् तद्धर्मानभिघातश्च॥ ४५॥
tato’ṇimādiprādurbhāvaḥ kāyasampat taddharmānabhighātaśca
 
III.46
रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत्॥ ४६॥
rūpalāvaṇyabalavajrasaṁhananatvāni kāyasampat
 
III.47
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः॥ ४७॥
grahaṇasvarūpāsmitānvayārthavattvasaṁyamādindriyajayaḥ
 
III.48
ततो मनोजवित्वं विकरणभावः प्रधानजयश्च॥ ४८॥
tato manojavitvaṁ vikaraṇabhāvaḥ pradhānajayaśca
 
III.49
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्टातृत्वं सर्वज्ञातृत्वं च॥ ४९॥
sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭātṛtvaṁ sarvajñātṛtvaṁ ca
 
III.50
तद्वैराग्यादपि दोषबीजक्षये कैवल्यम्॥ ५०॥
tadvairāgyādapi doṣabījakṣaye kaivalyam
 
III.51
स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात्॥ ५१॥
sthānyupanimantraṇe saṅgasmayākaraṇaṁ punaraniṣṭaprasaṅgāt
 
III.52
क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम्॥ ५२॥
kṣaṇatatkramayoḥ saṁyamādvivekajaṁ jñānam
 
III.53
जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः॥ ५३॥
jātilakṣaṇadeśairanyatānavacchedāt tulyayostataḥ pratipattiḥ
 
III.54
तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम्॥ ५४॥
tārakaṁ sarvaviṣayaṁ sarvathāviṣayamakramaṁ ceti vivekajaṁ jñānam
 
III.55
सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम्॥ ५५॥
sattvapuruṣayoḥ śuddhisāmye kaivalyam
 
॥ इति तृतीयः पादः॥
|| iti tṛtīyaḥ pādaḥ ||
