Return to Patanjali’s Yoga Sutras

Third Pada

॥ अथ विभूतिपादः॥
|| atha vibhūtipādaḥ ||

 

III.1
देशबन्धश्चित्तस्य धारणा॥ १॥
deśabandhaścittasya dhāraṇā
 


III.2
तत्र प्रत्ययैकतानता ध्यानम्॥ २॥
tatra pratyayaikatānatā dhyānam
 


III.3
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः॥ ३॥
tadevārthamātranirbhāsaṁ svarūpaśūnyamiva samādhiḥ

 

III.4
त्रयमेकत्र संयमः॥ ४॥
trayamekatra saṁyamaḥ
 

III.5
तज्‍जयात् प्रज्ञालोकः॥ ५॥
tajjayāt prajñālokaḥ

 

III.6
तस्य भूमिषु विनियोगः॥ ६॥
tasya bhūmiṣu viniyogaḥ
 


III.7
त्रयमन्तरङ्गं पूर्वेभ्यः॥ ७॥
trayamantaraṅgaṁ pūrvebhyaḥ
 


III.8
तदपि बहिरङ्गं बिर्बीजस्य॥ ८॥
tadapi bahiraṅgaṁ birbījasya

 

III.9
व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः॥ ९॥
vyutthānanirodhasaṁskārayorabhibhavaprādurbhāvau nirodhakṣaṇacittānvayo nirodhapariṇāmaḥ

 

III.10
तस्य प्रशान्तवाहिता संस्कारात्॥ १०॥
tasya praśāntavāhitā saṁskārāt
 


III.11
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः॥ ११॥
sarvārthataikāgratayoḥ kṣayodayau cittasya samādhipariṇāmaḥ
 


III.12
ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः॥ १२॥
tataḥ punaḥ śāntoditau tulyapratyayau cittasyaikāgratāpariṇāmaḥ

 

III.13
एतेन भूतेन्द्रियेशु धर्मलक्षणावस्थापरिणामा व्याख्याताः॥ १३॥
etena bhūtendriyeśu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ

 

III.14
शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी॥ १४॥
śāntoditāvyapadeśyadharmānupātī dharmī
 


III.15
क्रमान्यत्वं परिणामान्यत्वे हेतुः॥ १५॥
kramānyatvaṁ pariṇāmānyatve hetuḥ
 

III.16
परिणामत्रयसंयमादतीतानागतज्ञानम्॥ १६॥
pariṇāmatrayasaṁyamādatītānāgatajñānam

 

III.17
शब्दार्थप्रत्ययानामितरेतराध्यासात् सङ्करस्तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम्॥ १७॥
śabdārthapratyayānāmitaretarādhyāsāt saṅkarastatpravibhāgasaṁyamāt sarvabhūtarutajñānam

 

III.18
संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम्॥ १८॥
saṁskārasākṣātkaraṇāt pūrvajātijñānam
 


III.19
प्रत्ययस्य परचित्तज्ञानम्॥ १९॥
pratyayasya paracittajñānam
 


III.20
न च तत् सालम्बनं तस्याविषयीभूतत्वात्॥ २०॥
na ca tat sālambanaṁ tasyāviṣayībhūtatvāt
 


III.21
कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासम्प्रयोगेऽन्तर्धानम्॥ २१॥

kāyarūpasaṁyamāt tadgrāhyaśaktistambhe cakṣuḥprakāśāsamprayoge’ntardhānam
 


III.22
सोपक्रमं निरुपक्रमं च कर्म तत्संयमादप्रान्तज्ञानमरिष्‍टेभ्यो वा॥ २२॥
sopakramaṁ nirupakramaṁ ca karma tatsaṁyamādaprāntajñānamariṣṭebhyo vā
 


III.23
मैत्र्यादिषु बलानि॥ २३॥
maitryādiṣu balāni
 


III.24
बलेषु हस्तिबलादीनि॥ २४॥
baleṣu hastibalādīni
 


III.25
प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्‍टज्ञानम्॥ २५॥
pravṛttyālokanyāsāt sūkṣmavyavahitaviprakṛṣṭajñānam
 


III.26
भुवनज्ञानं सूर्ये संयमात्॥ २६॥
bhuvanajñānaṁ sūrye saṁyamāt
 


III.27
चन्द्रे ताराव्यूहज्ञानम्॥ २७॥
candre tārāvyūhajñānam
 


III.28
ध्रुवे तद्गतिज्ञानम्॥ २८॥
dhruve tadgatijñānam
 


III.29
नाभिचक्रे कायव्यूहज्ञानम्॥ २९॥
nābhicakre kāyavyūhajñānam
 


III.30
कण्ठकूपे क्षुत्पिपासानिवृत्तिः॥ ३०॥
kaṇṭhakūpe kṣutpipāsānivṛttiḥ

 

III.31
कूर्मनाड्यां स्थैर्यम्॥ ३१॥
kūrmanāḍyāṁ sthairyam
 


III.32
मूर्धज्योतिषि सिद्धदर्शनम्॥ ३२॥
mūrdhajyotiṣi siddhadarśanam
 


III.33
प्रातिभाद्वा सर्वम्॥ ३३॥
prātibhādvā sarvam

 

III.34
हृदये चित्तसंवित्॥ ३४॥
hṛdaye cittasaṁvit
 


III.35
सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः परार्थात् स्वार्थसंयमात् पुरुषज्ञानम्॥ ३५॥
sattvapuruṣayoratyantāsaṅkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthāt svārthasaṁyamāt puruṣajñānam

 

III.36
ततः प्रातिभश्रावणवेदनादर्शास्वादवार्त्ता जायन्ते॥ ३६॥
tataḥ prātibhaśrāvaṇavedanādarśāsvādavārttā jāyante

 

III.37
ते समाधावुपसर्गा व्युत्थाने सिद्धयः॥ ३७॥
te samādhāvupasargā vyutthāne siddhayaḥ
 


III.38
बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्‍च चित्तस्य परशरीरावेशः॥ ३८॥
bandhakāraṇaśaithilyāt pracārasaṁvedanācca cittasya paraśarīrāveśaḥ

 

III.39
उदानजयाज्‍जलपङ्‍ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च॥ ३९॥
udānajayājjalapaṅkakaṇṭakādiṣvasaṅga utkrāntiśca

 

III.40
समानजयाज्‍ज्वलनम्॥ ४०॥
samānajayājjvalanam
 

III.41
श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम्॥ ४१॥
śrotrākāśayoḥ sambandhasaṁyamāddivyaṁ śrotram

 

III.42
कायाकाशयोः सम्बन्धसंयमाल्‍लघुतूलसमापत्तेश्चाकाशगमनम्॥ ४२॥
kāyākāśayoḥ sambandhasaṁyamāllaghutūlasamāpatteścākāśagamanam

 

III.43
बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः॥ ४३॥
bahirakalpitā vṛttirmahāvidehā tataḥ prakāśāvaraṇakṣayaḥ

 

III.44
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद् भूतजयः॥ ४४॥
sthūlasvarūpasūkṣmānvayārthavattvasaṁyamād bhūtajayaḥ

 

III.45
ततोऽणिमादिप्रादुर्भावः कायसम्पत् तद्धर्मानभिघातश्च॥ ४५॥
tato’ṇimādiprādurbhāvaḥ kāyasampat taddharmānabhighātaśca

 

III.46
रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत्॥ ४६॥
rūpalāvaṇyabalavajrasaṁhananatvāni kāyasampat
 


III.47
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः॥ ४७॥
grahaṇasvarūpāsmitānvayārthavattvasaṁyamādindriyajayaḥ
 


III.48
ततो मनोजवित्वं विकरणभावः प्रधानजयश्च॥ ४८॥
tato manojavitvaṁ vikaraṇabhāvaḥ pradhānajayaśca
 


III.49
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्‍टातृत्वं सर्वज्ञातृत्वं च॥ ४९॥
sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭātṛtvaṁ sarvajñātṛtvaṁ ca
 


III.50
तद्वैराग्यादपि दोषबीजक्षये कैवल्यम्॥ ५०॥
tadvairāgyādapi doṣabījakṣaye kaivalyam
 


III.51
स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्‍टप्रसङ्गात्॥ ५१॥
sthānyupanimantraṇe saṅgasmayākaraṇaṁ punaraniṣṭaprasaṅgāt
 


III.52
क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम्॥ ५२॥
kṣaṇatatkramayoḥ saṁyamādvivekajaṁ jñānam
 


III.53
जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः॥ ५३॥
jātilakṣaṇadeśairanyatānavacchedāt tulyayostataḥ pratipattiḥ
 


III.54
तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम्॥ ५४॥
tārakaṁ sarvaviṣayaṁ sarvathāviṣayamakramaṁ ceti vivekajaṁ jñānam
 


III.55
सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम्॥ ५५॥
sattvapuruṣayoḥ śuddhisāmye kaivalyam
 
॥ इति तृतीयः पादः॥
|| iti tṛtīyaḥ pādaḥ ||